Nirvana Satakam with Sanskrit Lyrics, ॥ चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ (Vocal Style-3) (Duet)

3 months ago
5

श्रीमद् शङ्कराचार्यप्रणीतं निर्वाणषटकम्
मनो बुध्यहङ्कार चित्तानि नाहं
न च श्रोत्र जिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ 1 ॥
न च प्राण सञ्ज्ञो न वैपञ्चवायुः
न वा सप्तधातुर्न वा पञ्चकोशाः ।
नवाक्पाणि पादौ न चोपस्थ पायू
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ 2 ॥
न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ 3 ॥
न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थो न वेदो न यज्ञः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ 4 ॥

न मे मृत्यु शङ्का न मे जाति भेदः
पिता नैव मे नैव माता न जन्म ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ 5 ॥

अहं निर्विकल्पो निराकार रूपो
विभुः ब्याप्य सर्वत्र सर्वेन्द्रियाणाम् ।
सदा मे समत्वम् न मुक्तिर्न बन्धः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ 6 ॥

Loading comments...