Premium Only Content
Debyaparadha-Khyamapana-देव्यपराध क्षमापण स्तोत्रम् (Vocal style-2)
देव्यपराध क्षमापण स्तोत्रम्
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ 1 ॥
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ 2 ॥
पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ 3 ॥
जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ 4 ॥
परित्यक्ता देवान्विविधविधिसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ 5 ॥
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ ॥ 6 ॥
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानी त्वत्पाणिग्रहणपरिपाटी फलमिदम् ॥ 7 ॥
न मोक्षस्याकाङ्क्षा न च विभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ 8 ॥
-
7:52
The Illusion of Consensus
4 hours ago $1.93 earnedHow Jordan Peterson would analyze The Weeknd’s EGO DEATH concert | Rav breaks down Jungian symbols
5.97K -
LIVE
xLuigi34x
20 hours agoThe Awesome Paper Mario Race With @WorldofGaming!
67 watching -
1:51:35
MetatronGaming
2 days agoLet’s try Heroes of Might and Magic Olden Era Undead Faction
118 -
26:18
Athlete & Artist Show
4 hours ago $0.28 earnedWILL NHL PULL OUT OF OLYMPICS?
5.63K -
35:22
Brad Owen Poker
5 hours ago $0.31 earnedI've Got ACES In The BIGGEST Game In Las Vegas! BOBBY'S ROOM High Stakes 100/100! Poker Vlog Ep 338
6.59K -
3:22:01
SOLTEKGG
4 hours ago🔴LIVE - MASSIVE UPDATE SOON - NEW PC - !pc
15.4K5 -
15:22
MetatronCore
3 days agoHow did the ancient Romans deal with Immigration?
23.5K6 -
UPCOMING
AlaskanBallistics
10 hours ago.338 ARC vs. 300 Blackout for hunting!
5.15K -
1:35:11
The Bryce Eddy Show
2 days ago $0.36 earnedKris Gethin: Stronger Body, Stronger Life
5K -
45:25
The Heidi St. John Podcast
2 days agoHealth, Hormones & Hope: Your Questions with Dr. Mark Sherwood
4.21K